Browsing Category
कक्षा 8
महाकविः कालिदासः कक्षा 8 संस्कृत पाठ 18
महाकविः कालिदासः कक्षा 8 संस्कृत पाठ 18
1. कविकुलगुरुं कालिदासम् अस्मिन्युगे को न जानाति । विद्वदिभिः विश्वस्य साहित्यकारेषु अस्य गणना कृता । बहवः विद्वांसः उज्जयिन्यामेव अस्य जन्मभूमि मन्यन्ते। अनेनैव हेतुना तस्य कृतिषु उन्जयिन्याः वर्णनं सज्जातम्। उक्तम् च "विक्रमा-दित्यस्य नवरत्नेषु कालिदासः एकः "
शब्दार्थाः - विद्वद्भिः = विद्वानों के!-->!-->!-->!-->!-->…
Read More...
नीति नवनीतम् कक्षा 8 संस्कृत पाठ 14
नीति नवनीतम् कक्षा 8 संस्कृत पाठ 14
1. यस्मिन् जीवति जीवन्ति बहवः सः तु जीवन्ति । कुरुते किं न काकोऽपि चञ्च्वा स्वोदरपूरणम् ॥
शब्दार्था:- यस्मिन्= जिसके, जीवति =जीवित रहने पर, बहवः = बहुत से। सः =तु ,जीवति = वह तो जीता है। काकोऽपि =कौआ भी। चञ्च्वा = चोंच से।
अर्थ- जिसके जीवित रहने पर बहुत से (प्राणी) जीते हैं, उसी का जीना सार्थक है अन्यथा!-->!-->!-->!-->!-->!-->!-->…
Read More...
रामगिरि: (रामगढ़म्) कक्षा 8 संस्कृत पाठ 13
रामगिरि: (रामगढ़म्) कक्षा 8 संस्कृत पाठ 13
1. छत्तीसगढ़ प्रदेशस्य उत्तरस्यां दिशि मुकुटमिव सरगुजामण्डलं स्थितमस्ति । रत्नगर्भः भूभागोऽयं वन्य शोभामपि धारयति । अत्र अनेकानि ऐतिहासिक पुरातात्विक स्थलानि सन्ति, तेषु अन्यतमः - रामगिरिः (रामगढ़म् ) । इदं स्थानम् अम्बिकापुरात् पञ्चतत्वारिंशत् किमी. दूरे दक्षिणदिशि वर्तते । रामगढ़ पर्वते- हस्तिपोल:!-->!-->!-->…
Read More...
महर्षि दधीचिः कक्षा 8 संस्कृत पाठ 12
महर्षि दधीचिः कक्षा 8 संस्कृत पाठ 12
1. भारतीया संस्कृतिः सर्वश्रेष्ठाः संस्कृतिः अस्ति । दानं, दया, समता परोपकारः इत्यादयो गुणाः भारतीयसंस्कृतेः अङ्गानि सन्ति । स्वार्थं परित्यज्य परोपकारार्थं जीवनसमर्पणेन अनेके मुनयः महर्षयः राजानः सामान्यनागरिकाश्च भारतीय संस्कृतिम् अरक्षन् अतएव ते सादरं स्मर्यन्ते । अतिथिरक्षायै करस्थं स्थालं प्रयच्छन्!-->!-->!-->…
Read More...
चतुरः वानरः कक्षा 8 संस्कृत पाठ 11
चतुरः वानरः कक्षा 8 संस्कृत पाठ 11
1. एकस्मिन् नदी तीरे एकः जम्बूवृक्षः आसीत् । तस्मिन् एकः वानरः प्रतिवसति स्म । सः नित्यं तस्य फलानि खादति स्म कश्चित् मकरोऽपि तस्यां नद्यामवसत् वानरः प्रतिदिनं तस्मै जम्बूफलानि अयच्छत् । तेन प्रीतः मकरः तस्य वानरस्य मित्रमभवत् ।
शब्दार्था:- एकस्मिन् = किसी । तस्य = उसके। कश्चित् = कोई। जम्बू = जामुन, तेन =!-->!-->!-->!-->!-->…
Read More...
राष्ट्रीयः सञ्चयः कक्षा 8 संस्कृत पाठ 10
राष्ट्रीयः सञ्चयः कक्षा 8 संस्कृत पाठ 10
1. ख्यातिः - गुरो ! अस्मिन् वृक्षे किं लम्बते ?शिक्षक:- ख्याते ! किं त्वमेतं न जानासि ? अयं मधुकोश: ।प्रत्यूषः - कस्माद् मधुकोशोऽयं निर्मितः ?शिक्षकः - प्रत्यूष ! मधुमक्षिकाः शनैः शनैः पुष्परसम् आहृत्य एकत्रितं कुर्वन्ति । यदि कोऽपि मधु ग्रहीतुमायाति तर्हि मक्षिकाः तं दशन्ति।
शब्दार्था: - लम्बते =!-->!-->!-->!-->!-->…
Read More...
षडऋतुवर्णनम् कक्षा 8 संस्कृत पाठ 9
षडऋतुवर्णनम् कक्षा 8 संस्कृत पाठ 9
1. अस्माकं देशे षड्ऋतवः भवन्ति । ते इमे वसन्त ग्रीष्म- वर्षा-शरद- हेमन्त शिशिराश्च। एतेषु वसन्तः ऋतुराज : इति कथ्यते। अस्यागमः माघशुक्लपञ्चम्यां तिथौ भवति । अस्मिन् दिने वाग्देव्याः पूजनमपि भवति। वसन्ते समशीतोष्णवातावरणं भवति।
शब्दार्थाः - अस्माकं = हमारे। षड्ऋतवः = छः ऋतुएँ। समशीतोष्ण = ठण्ड व गर्मी समान!-->!-->!-->!-->!-->…
Read More...
ग्राम्य जीवनम कक्षा 8 संस्कृत पाठ 8
ग्राम्य जीवनम कक्षा 8 संस्कृत पाठ 8
1. ग्राम्यजीवनं सुव्यवस्थितं भवति। ग्रामे प्रायेण सर्वे स्वस्थाः भवन्ति। वनेषु नगरेषु च तथा जीवनं न भवति, वस्तुतः ग्रामाः वननगरयोः मध्ये सन्ति। ग्रामीणाः जनाः प्रायेण कृषीवलाः भवन्ति। ते च प्रातः कालात् सायं यावत् क्षेत्रेषु कर्म कुर्वन्ति क्षेत्राणि परितः वारिणाः पूर्णाः कुल्याः भवन्ति कृषकाः क्षेत्राणि हलेन!-->!-->!-->…
Read More...
गीताङ्गोंदकम कक्षा 8 संस्कृत पाठ 7
गीताङ्गोंदकम कक्षा 8 संस्कृत पाठ 7
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥
शब्दार्था: - चेतसा = चित्त से। नान्यगामिना = दूसरी ओर न जाने वाला। याति = प्राप्त होता है।
अर्थ- हे पार्थ! यह नियम है कि परमेश्वर के ध्यान के अभ्यास रूप योग से युक्त, दूसरी ओर न जाने वाले चित्त से निरन्तर चिन्तन करता हुआ!-->!-->!-->!-->!-->!-->!-->…
Read More...
प्राच्यनगरी सिरपुरम कक्षा 8 संस्कृत पाठ 6
प्राच्यनगरी सिरपुरम कक्षा 8 संस्कृत पाठ 6
1. सिरपुरं दक्षिणकौशलस्य राजधानी आसीत्। पुरा अस्य नाम श्रीपुरम् इति ख्यातम् । सिरपुरम् रायपुरात् 85 (पञ्चाशीतिः ) किलोमीटर दूरे उत्तरपूर्वदिशि महानद्यास्तीरे विद्यते । इयं नगरी पाण्डुवंशीयानां राज्ञां राजधानी आसीत् । अत्र स्थित्वा पाण्डु- वंशीयनृपाः दक्षिणकौशलराज्यान्तर्गते शासति स्म। ते कौशला-!-->!-->!-->…
Read More...