Browsing Category
कक्षा 6
दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16
दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16
अस्माकं देशस्य नाम भारतवर्षः । एतस्मिन् देशे बहवः धर्मावलम्बिनः निवसन्ति । अतः अत्र अनेके उत्सवाः आयोज्यन्ते । एतेषु उत्सवेषु दीपावलिः अपि विशिष्टः महोत्सवः । अस्य नाम मात्रेण अपि जनानां मनसि आनन्दस्य सञ्चारः भवति ।
शब्दार्था:- अस्माकं = हमारे, एतस्मिन् = इस, बहव: = बहुत, धर्मावलम्बिनः = धर्मों को!-->!-->!-->!-->!-->…
Read More...
छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17
छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17
छत्तीसगढ़ राज्यस्य अनेकानि धार्मिकस्थानानि सन्ति। अभिलेखै: ज्ञायते यत् रायपुरं धार्मिक महत्वस्य स्थलम् आसीत् । रायपुरनगरे अनेके देवालयाः विद्यन्ते। यथा दूधाधारी, शीतलामाता, महामाया, बुढ़ेश्वर महादेव मन्दिराणि प्राचीनानि सन्ति राजिमग्रामे कुलेश्वरमहादेवराजीवलोचनयोः द्वौ देवालयौ अति!-->!-->!-->…
Read More...
नीतिनवनीतम् कक्षा छठवीं विषय संस्कृत पाठ 18
नीतिनवनीतम् कक्षा छठवीं विषय संस्कृत पाठ 18
क्षणे तुष्टाः क्षणे रुष्टाः रुष्टाः तुष्टाः क्षणे-क्षणे। अव्यवस्थितचित्तानां प्रसादोऽपि भयङ्करः ।। 1 ।।
शब्दार्था:- तुष्टाः प्रसन्न, क्षणे =क्षण भर में, रुष्टा: = नाराज, अव्यवस्थित चित्तानां = अस्थिर चित्त वालों का, प्रसादः = प्रसन्नता, अपि = भी।
अनुवाद-क्षण में प्रसन्न, क्षण में नाराज!-->!-->!-->!-->!-->!-->!-->…
Read More...
सूक्तयः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (अ)
सूक्तयः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (अ)
1. अति सर्वत्र वर्जयेत्।
अर्थ- अधिकता सब जगह त्यागने योग्य है।
2. अल्पविद्यो महागर्वः ।
अर्थ- • कम विद्या वाले ही बहुत घमण्ड करते हैं।
3. यथा बीज तथा निष्यत्तिः ।
अर्थ- जैसा बीज वैसा फल
4. सर्वः सर्व न जानाति।
अर्थ- सभी सब कुछ नहीं जानते।
5. धर्मस्य मूलम् अर्थः ।
!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
Read More...
जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब)
जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब)
जयतु छत्तीसगढ़प्रदेश:जयतु जय-जय भारतम् ।अस्य उत्तरे नर्मदा, दक्षिणे इन्द्रावती राजीवलोचन राजिमे, दन्तेवाड़ायां दन्तेश्वरी।स्थलमल्हारे अति प्रसिद्धं, जयतु जय-जय भारतम्। जयतु छत्तीसगढ़प्रदेशः, जयतु जय-जय भारतम्।
शब्दार्था:- जयतु =जय हरे, अस्य =इसके ,उत्तरे= उत्तर में,!-->!-->!-->!-->!-->…
Read More...
प्रश्नोत्तर: कक्षा छठवीं विषय संस्कृत पाठ 5
कक्षा छठवीं विषय संस्कृत पाठ 5 प्रश्नोत्तर:
(गुरु-शिष्यसंवादः)
शिष्याः - नमस्ते गुरुदेव !गुरु: -नमः शिष्येभ्यः! मोहन, किं त्वं पश्यसि ? अद्य अन्धकारः अस्ति। मोहनः-गुरुदेव किं कारणं अन्धकारस्य ?गुरुः - सूर्यस्य न दर्शन एवं अन्धकारस्य कारणम्। सूर्यस्य नामानि-आदित्यः, रविः, भास्करः, दिनकरः, दिनपतिः, दिवाकरः, प्रभृतीनि सन्ति।
शब्दार्था: -किं!-->!-->!-->!-->!-->!-->!-->…
Read More...
राष्ट्र ध्वज: कक्षा छठवीं विषय संस्कृत पाठ 3
कक्षा छठवीं विषय संस्कृत पाठ 3 राष्ट्र ध्वज:
प्रमोदः- मित्र सुबोध! चित्रे किं दृश्यते ?सुबोधः - मित्र प्रमोद! चित्रे एको ध्वजः दृश्यते।प्रमोदः -मित्र! अयम् कस्य देशस्य ध्वजः अस्ति ?सुबोधः - मित्र! अयं अस्माकं राष्ट्रस्य भारतस्य ध्वज: अस्ति अतः राष्ट्रध्वजः कथ्यते।
शब्दार्था:- चित्रे= चित्र में , किं = क्या, दृश्यते= दिखाई दे रहा, एको= एक,!-->!-->!-->!-->!-->…
Read More...
मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4
मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4
एकस्मिन् ग्रामे जगतपालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति। तस्य पत्नी कला अस्ति । जगतपालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया च स्तः । जगतपालस्य हृदयमतीवोदारं, कलायाः स्वमावश्चातीव मधुरो विद्यते। तौ दम्पती निवसतः ।
शब्दार्था:- एकस्मिन ग्रामे = एक गाँव में, वसतिस्म =!-->!-->!-->!-->!-->…
Read More...
गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2
गावो विश्वस्य मातरः कक्षा छठवीं विषय संस्कृत पाठ 2
गौ न केवलं भारतस्य अपितु विश्वस्य माता अस्ति । सर्वेषु पशुषु गौ: एका अहिंसका बुद्धिमती स्नेहकारिणी पारिवारिकाः पशुः अस्ति । माता इव सा अस्माकं जीवनं रक्षितुं समर्था अस्ति । यथा माता दुखं सोड्ढवा अपि पुत्रं रक्षति, लालयति, पालयति च, तथैव गौः शस्यानि बुषं भुक्त्वा शीतातपं वर्षां च सोड्ढवा!-->!-->!-->…
Read More...
संवादः कक्षा छठवीं विषय संस्कृत पाठ 1
संवादः कक्षा छठवीं विषय संस्कृत पाठ 1
हट्टवार्ताः (गीता गच्छति हट्टम् )
मोहनः - गीते ! त्वं कुत्र गच्छसि ?गीता-मोहन ! अहं हट्टं प्रति गच्छामि ।मोहनः - गीते ! किमर्थम् ?गीता - मोहन ! शाकं फलं च क्रेतुम् । अधुना त्वं कुत्र गच्छसि ?मोहनः - गीते ! अधुना अहं गृहं प्रति गच्छामि ।
शब्दार्था:- संवादः = बातचीत, हट्टम् = बाजार, कुत्र = कहाँ, त्वं!-->!-->!-->!-->!-->!-->!-->…
Read More...