मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4
मम परिवार: कक्षा छठवीं विषय संस्कृत पाठ 4
एकस्मिन् ग्रामे जगतपालो नाम एकः सज्जनो वसतिस्म। तस्य परिवारः सीमित परिवारः अस्ति। तस्य पत्नी कला अस्ति । जगतपालः सप्तत्रिंशद्वर्षीयः कला द्वात्रिंशद्वर्षीया च स्तः । जगतपालस्य हृदयमतीवोदारं, कलायाः स्वमावश्चातीव मधुरो विद्यते। तौ दम्पती निवसतः ।
शब्दार्था:- एकस्मिन ग्रामे = एक गाँव में, वसतिस्म =!-->!-->!-->!-->!-->…
Read More...